समृद्धं सौभाग्यं सकलवसुधाया: किमपि तन
महेश्वर्यम लीलाजनितजगत: खण्डपरशो: |
श्रुतीनां सर्वस्वं सुकृतमथ मूर्तं सुमनसां
सुधासौन्दर्यं ते सलिलमशिवं न: शमयतु ||
दरिद्राणां दैन्यं दुरितमथ दुर्वासनह्र्दां
द्रुतं दूरीकुर्वन सक्रदुपगतो द्रष्टि सरनि: |
अपि द्रागाविद्याद्रुमद्लनदीक्षागुरुरिह
प्रवाहस्ते वारां श्रियमयमपारां दिशतु न: ||
उदंचन्मत्सर्यस्फुटकपटहेरम्बजननी
कटाक्षव्यक्षेपक्षणजनितसंक्षोभनिवहा: |
भवन्तु त्वन्गंतो हर शि रसि गांगा: पुनरमी
तरंगा: प्रोत्तुन्गा: दुरितभर भंगाय भजताम् ||
स्मृतिं याता पुंसामकृतसुकृतानामपि च या
हरन्त्यंत स्तन्द्रान तिमिरमिव चन्द्रांशुसरणि:|
इयं सा ते मूर्तिः सकल सुर संसेव्यसलिला
ममान्तः संतापं त्रिविधमथ तापं च हरताम् ||
तवालम्बादम्ब स्फुरदल घुगर्वेन सहसा
मयासर्वे अवज्ञा सरणी मथ नीताः सुर सुर गणाः |
इदानी मौदास्यः यदि भजसि भागीरथि तदा
निराधारो हा रोदिमि कथय केशमिह पुरः ||
अपि प्राज्यं राज्यं त्रणमिव परित्यज्य सहसा
विलोलदवानीरं तव जननि तीरं श्रितवताम |
सुधातः स्वदीयः सलिलमिदमत्रप्ति पिबतां
जनानामानन्दः परिहसति निर्वाणपदवीम् ||
प्रभाते स्त्रान्तीनां नृपतिरमणीनां कुचतटीं
गतो यावन्मातर्मिलति तव तोयैर्मृगमदः |
मृगास्तावत् वैमानिकशतसहस्त्रैः परिवृता
विशन्ति स्वच्छन्दं विमलवपुषो नंदनवनम् ||
स्मृतं सद्य: स्वान्तं विरचयति शान्तं सकृदपि,
प्रगीतं यत्पापं झटिति भवतापं च हरति |
इदं तद गंगेति श्रवणरमणीयं खलु पदं,
मम प्राण प्रान्ते वदनकमलान्तर्विलसतु ||
यदंत: खेलन्तो बहुलतरसंतोषभरिता,
न काका नाकाधीस्वरनगरसाकांक्षमनस: |
निवासाल्लोकानामं जनिमरण शोकापहरणं,
तदेतत्ते तीरं श्रमशमंधीरं भवतु न: ||
न यत् साक्षाद वेदैरपि गलितभेदैरवसितं,
न यस्मिन्जीवानां प्रसरति मनोवागवसर: |
निराकारं नित्यं निजमहि मनिव्रा सिततमो,
विशुद्धं यत्तत्त्वं सूरत टिनी तत्त्वं न विषय: ||
महादानैर्ध्या नैर्बहुविध वितानैरपि च यन्,
न लभ्यं घोराभि: सुविमलतपोरशिभिरपि |
अचिन्त्यं तद्विष्णोः पदमखिलसाधारणतया,
ददाना केनासि त्वमिह तुलनीया कथय न: ||
नृणामीक्षामात्रादपि परिहरन्त्या भवभयं शिवायास्ते मूर्तेः क इह बहुमानं निगदतु | अमर्षम्लानायाः परममनुरोधं गिरिभुवो, विहाय श्रीकंठः शिरसि नियतं धारयति याम् ||
विनिन्द्यान्युन्मत्तैरपि च परिहार्याणी पतितै- रवाच्यानि व्रात्यैः सपुल कमपास्यानि पिशुनैः | हरन्ती लोकानामनवरतमेनांसि कियतां, कदाप्यश्रान्ता त्वं जगति पुनरेका विजयसे ||